Apresentamos a seguir uma série de vídeos sobre Gayatri, que selecionamos do YouTube:
RITUAL (PUJA)
Aarti,
em Hindi, ou arathi e aarthi em sânscrito é um ritual Hindu de culto a
uma divindade, no qual se oferece fogo (sob a forma de lamparinas de
manteiga, ou cânfora em chamas) a uma ou mais divindades. O nome
"aarti" também é utilizado para as canções devocionais que acompanham
esse oferecimento de fogo. Apresentamos abaixo vídeos que mostram o
Aarti para Gayatri, e em seguinda fornecemos a letra da respectiva
canção.

Aarti Gayatri Mata-Ved Mata Gaytri
http://youtu.be/PNy2oYrKPrU
Gayatri Aarti - Jai Gayatri Mata
http://youtu.be/yX1qx32uKjA
Gayatri Aarti
http://youtu.be/PbmbH0NWOSg
Gayatri Aarti:
Jayati Jay Gaayatri Maata Jayati Jay Gaayatri Maata l
Sat Marag Par Hamen Chalaao Jo Hai Sukhdata ll
Aadi Shakti Tum Alakh Niranjan Jag Paalan Kartri l
Duhkh Shoka Bhay Klesh Kalah Daaridrya Dainya Hartri ll
Brahm Roopini Pranat Paalini Jagad Dhaatr Ambe l
Bhav Bhay Haari Jan Hitkaari Sukhad Jagadambe ll
Bhay Haarini Bhav Taarini Anaghe Aj Aanand Raashi l
Avikaari Aghaari Avichalit Amale Avinaashi ll
Kaamdhenu Sat Chit Ananda Jay Ganga Geeta l
Savitaa Ki Shaashwati Shakti Tum Saavitri Sitaa ll
Rig Yaju Saam Atharv Pranayini Pranav Maha Mahime l
Kundalini Sahastraar Sushumna Shobha Gun Garime ll
Swaaha Swadha Shachee Brahmaani Raadha Rudraani l
Jay Sat Roopa Vaanee Vidya Kamla Kalyaani ll
Janani Ham Hain Deen Heen Duhkh Daarid Ke Ghere l
Jadapi Kutil Kapatee Kapoot Tau Baalak Hain Tere ll
Sneh Sanee Karuna May Maata Charan Sharan Leejai l
Bilakh Rahe Ham Shishu Sut Tere Daya Drashti Kijai ll
Kaam Krodh Mad Lobh Dambh Durbhaav Dwesh Hariye l
Shuddhi Buddhi Nishpaap Hraday Man Ko Pavitra Kariye ll
Tum Samarth Sab Bhaanti Taarini Tushti Pushti Traata l
Sat Marag Par Hamen Chalao Jo Hai Sukhdata ll

HINO: OS CENTO E OITO NOMES DA DEUSA GAYATRI
Um
dos hinos dedicados à Deusa Gayatri se chama Gayatri Ashtottara Sata
Nama (os 108 nomes de Gayatri). O vídeo indicado abaixo apresenta essa
sequência de nomes cantada pelas irmãs Priya. Logo em seguida
apresentamos o texto do hino, separando os 108 nomes (um por linha).
Gayatri Ashtothara Sata Nama Stotram
Priya Sisters
http://youtu.be/vufD9Hssb6k
taruṇāditya saṅkāśā
sahasranayanojjvalā
vicitra mālyābharaṇā
tuhinācala vāsinī
varadābhaya hastābjā
revātīra nivāsinī
praṇityaya viśeṣaṅñā
yantrākṛta virājitā
bhadrapādapriyā
govindapadagāminī || 10 ||
devarṣigaṇa santustyā
vanamālā vibhūṣitā
syandanottama saṃsthānā
dhīrajīmūta nisvanā
mattamātaṅga gamanā
hiraṇyakamalāsanā
dhījanādhāra niratā
yoginī
yogadhāriṇī
naṭanāṭyaika niratā || 20 ||
prāṇavādyakṣarātmikā
coracārakriyāsaktā
dāridryacchedakāriṇī
yādavendra kulodbhūtā
turīyapathagāminī
gāyatrī
gomatī
gaṅgā
gautamī
garuḍāsanā || 30 ||
geyagānapriyā
gaurī
govindapada pūjitā
gandharva nagarākārā
gauravarṇā
gaṇeśvarī
guṇāśrayā
guṇavatī
gahvarī
gaṇapūjitā || 40 ||
guṇatraya samāyuktā
guṇatraya vivarjitā
guhāvāsā
guṇādhārā
guhyā
gandharvarūpiṇī
gārgya priyā
gurupadā
guhyaliṅgāṅga dhārinī
sāvitrī || 50 ||
sūryatanayā
suṣumnāḍi bhedinī
suprakāśā
sukhāsīnā
sumatī
surapūjitā
suṣupta vyavasthā
sudatī
sundarī
sāgarāmbarā || 60 ||
sudhāṃśubimbavadanā
sustanī
suvilocanā
sītā
sarvāśrayā
sandhyā
suphalā
sukhadāyinī
subhruve
suvāsā || 70 ||
suśroṇī
saṃsārārṇavatāriṇī
sāmagāna priyā
sādhvī
sarvābharaṇapūjitā
vaiṣṇavī
vimalākārā
mahendrī
mantrarūpiṇī
mahālakṣmī || 80 ||
mahāsiddhī
mahāmāyā
maheśvarī
mohinī
madhusūdana coditā
mīnākṣī
madhurāvāsā
nāgendra tanayā
umā
trivikrama padākrāntā || 90 ||
trisvargā
trilocanā
sūryamaṇḍala madhyasthā
candramaṇḍala saṃsthitā
vahnimaṇḍala madhyasthā
vāyumaṇḍala saṃsthitā
vyomamaṇḍala madhyasthā
cakriṇī
cakra rūpiṇī
kālacakra vitānasthā || 100 ||
candramaṇḍala darpaṇā
jyotsnātapānuliptāṅgī
mahāmāruta vījitā
sarvamantrāśrayā
dhenave
pāpaghnī
parameśvarī || 108 ||
DANÇA: INTERPRETAÇÃO ARTÍSTICA DO GAYATRI MANTRA
Uma interpretação do Gayatri Mantra sob forma de dança no estilo Kuchipudi, coreografada por Guru Smt Vijaya Prasad.
Kuchipudi Dance Performance - Gayatri Mantram
http://youtu.be/R-QhWWiQh40

RECITAÇÃO DO GAYATRI MANTRA
O
Gayatri Mantra pertence, originalmente, a um hino do Rig Veda. No
entanto, aparece também reproduzido nos demais Vedas, e cada um deles
tem um estilo específico de canto. O vídeo indicado abaixo apresenta o
cântico do Gayatri Mantra de acordo com o Sama Veda, no estilo da
escola vêdica Kuthuma Sakha. É uma forma tradicional de cantar o
mantra, mas utilizado apenas no Sama Veda.
Gayatri Mantra- Sama veda Chanting
http://youtu.be/tS6NEE5Ob4E
O vídeo abaixo mostra um treino de recitação do Gayatri Mantra, na tradição do Rig Veda, utilizando diversas formas
de recitá-lo empregadas durante os exercícios utilizados para memorizar
os hinos vêdicos. Nesses exercícios, as sílabas são separadas e
repetidas em várias sequências diferentes. O jovem que faz a recitação é um Brahmana treinado na tradição vêdica.
Note que primeiramente ele faz a recitação simples do mantra, da forma
que é considerada correta, e que vem sendo transmitida há milhares de
anos. Há, no entanto, um fundo musical produzido por uma Tampura eletrônica...
Gayathri recited in higher forms, Padam, Kramam, Jathai, & Ghanam including
http://youtu.be/2_D1qGcxYxM
